皈依發心文 既中梵全文係咩呀?又點解呢?

2007-08-06 11:30 pm
我淨係響首歌度聽過咋...我好想知多一點!

回答 (1)

2007-08-14 6:20 pm
✔ 最佳答案
三皈依

Buddha3 0ara5a3 gacch2mi dvip2d2n2m agrya3(歸依佛兩足尊)



Dharma3 0ara5a3 gacch2mi vir2g252m agrya3(歸依法離欲尊)



Sa3gha3 0ara5a3 gacch2mi ga52n2m agrya3(歸依僧眾中尊)





Buddha(名,男):佛,佛陀(梵P.g.926)

Buddha3(名,男,業,單):佛(被動)



0ara5a(名,中):歸依(梵P.g.1314)

0ara5a3(名,中,業,單):歸依(被動)



gam(第1種動詞):去,往,遊行(梵P.g.416)

gacchati(第1種動詞,現在法,為他,第3 人稱,單):今去往

gacch2mi(第1種動詞,現在法,為他,第1 人稱,單):我今去



dvip2da(形,男):兩足(梵P.g.625)

dvip2d2n23(形,男,屬,複):諸兩足的



agrya(形):尊,勝,最勝,最上,無上(梵P.g.11)

agrya3(形,業,單):尊(被動)

dvip2d2n23 agrya3--根據sandhi rules-->dvip2d2n2m agrya3



dharma(名,男):法 (梵P.g.631)

Dharma3(名,男,業,單):法(被動)



vir2ga(形):離欲,離貪,離染,離煩惱(梵P.g.1238)

vir2g2n2m(形,屬,複):諸離欲的

vir2g2n23 agrya3--根據sandhi rules-->vir2g252m agrya3



sa3gha(名,男):僧 (梵P.g.1385)

Sa3gha3(名,男,業,單):僧(被動)



Ga5a(名,男):眾,大眾,徒眾(梵P.g.410)

ga52n23(名,男,屬,複):諸眾 的

ga52n23 agrya3--根據sandhi rules-->ga52n2m agrya3



出自:荻原雲來著的「梵漢對譯佛教辭典」P.g. 225,編號:267


收錄日期: 2021-04-12 20:48:56
原文連結 [永久失效]:
https://hk.answers.yahoo.com/question/index?qid=20070806000051KK02825

檢視 Wayback Machine 備份